Breaking News

शिवाष्टकं (Shiv Ashtakam)


शिवाष्टकं 
(Shiv Ashtakam)

Shiv Stuti


प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथनाथं सदानन्दभाजाम्
भवद्भव्यभूतेश्वरंभूतनाथं शिवं शङ्करंशम्भुमीशानमीडे

गले रुण्डमालं तनौ सर्पजालंमहाकालकालं गणेशाधिपालम्
जटाजूटभङ्गोत्तरङ्गैर्विशालंशिवं शङ्करं शम्भुमीशानमीडे

मुदामाकरं मण्डनं मण्डयन्तं महामण्डलभस्मभूषधरंतम्
अनादिह्यपारंमहामोहहारं शिवं शङ्करंशम्भुमीशानमीडे

तटाधो निवासं महाट्टाट्टहासं महापापनाशंसदासुप्रकाशम्
गिरीशं गणेशं महेशं सुरेशंशिवं शङ्करं शम्भुमीशानमीडे

गिरिन्द्रात्मजासंग्रहीतार्धदेहंगिरौ संस्थितं सर्वदासन्नगेहम्
परब्रह्मब्रह्मादिभिर्वन्ध्यमानंशिवं शङ्करं शम्भुमीशानमीडे

कपालं त्रिशूलं कराभ्यां दधानंपदाम्भोजनम्राय कामं ददानम्
बलीवर्दयानंसुराणां प्रधानं शिवं शङ्करंशम्भुमीशानमीडे

शरच्चन्द्रगात्रंगुणानन्द पात्रं त्रिनेत्रं पवित्रंधनेशस्य मित्रम्
अपर्णाकलत्रंचरित्रं विचित्रं शिवं शङ्करंशम्भुमीशानमीडे

हरं सर्पहारं चिता भूविहारंभवं वेदसारं सदानिर्विकारम्
श्मशाने वदन्तं मनोजं दहन्तंशिवं शङ्करं शम्भुमीशानमीडे

स्तवं यः प्रभातेनरः शूलपाणे पठेत्सर्वदा भर्गभावानुरक्तः
पुत्रं धनं धान्यमित्रंकलत्रं विचित्रं समासाद्य मोक्षंप्रयाति 


====================================================================


प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानंद भाजाम् ।
भवद्भव्य भूतॆश्वरं भूतनाथं, शिवं शंकरं शंभु मीशानमीडॆ ॥ १ ॥

गलॆ रुंडमालं तनौ सर्पजालं महाकाल कालं गणॆशादि पालम् ।
जटाजूट गंगॊत्तरंगै र्विशालं, शिवं शंकरं शंभु मीशानमीडॆ ॥ २॥

मुदामाकरं मंडनं मंडयंतं महा मंडलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मॊहमारं, शिवं शंकरं शंभु मीशानमीडॆ ॥ ३ ॥

वटाधॊ निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणॆशं सुरॆशं महॆशं, शिवं शंकरं शंभु मीशानमीडॆ ॥ ४ ॥

गिरींद्रात्मजा संगृहीतार्धदॆहं गिरौ संस्थितं सर्वदापन्न गॆहम् ।
परब्रह्म ब्रह्मादिभिर्-वंद्यमानं, शिवं शंकरं शंभु मीशानमीडॆ ॥ ५ ॥

कपालं त्रिशूलं कराभ्यां दधानं पदांभॊज नम्राय कामं ददानम् ।
बलीवर्धमानं सुराणां प्रधानं, शिवं शंकरं शंभु मीशानमीडॆ ॥ ६ ॥

शरच्चंद्र गात्रं गणानंदपात्रं त्रिनॆत्रं पवित्रं धनॆशस्य मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शंकरं शंभु मीशानमीडॆ ॥ ७ ॥

हरं सर्पहारं चिता भूविहारं भवं वॆदसारं सदा निर्विकारं।
श्मशानॆ वसंतं मनॊजं दहंतं, शिवं शंकरं शंभु मीशानमीडॆ ॥ ८ ॥

स्वयं यः प्रभातॆ नरश्शूल पाणॆ पठॆत् स्तॊत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मॊक्षं प्रयाति ॥ 


There is a difference between the correct pronunciation of the two Shivastakam that I have collected from two different sources. So I leave it to the readers and scholars of knowledge to find the real known about the correct pronunciation which is the correct one known as ucharan of the vedic hymns else its fruits are forbidden for mankind.  I am not able to differentiate between the two but I know the sanskrit scholars will definitely be able to find the correct one. Please write in below the correct one. Thanks 

No comments