Breaking News

आदित्यहृदय स्तोत्र



आदित्यहृदय स्तोत्र

ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिः अनुष्टुपछन्दः, आदित्येहृदयभूतो
भगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः।

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ।।1।।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ।।2।।
राम राम महाबाहो श्रृणु गुह्यं सनातनम्।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ।।3।।
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयावहं जपं नित्यमक्षयं परमं शिवम् ।।4।।
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्।
चिन्ताशोकप्रशमन- मायुर्वर्धन-मुत्तमम् ।।5।।
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।6।।
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ।।7।।
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।।8।।
पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ।।9।।
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ।।10।।
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ।।11।।
हिरण्यगर्भः शिशिरःस्तपनोऽहस्कारो रविः।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ।।12।।
व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ।।13।।
आतपी मण्डली मृत्युः पिंगलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ।।14।।
नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ।।15।।
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ।।16।।
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः ।।17।।
नम उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ।।18।।
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।।19।।
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।।20।।
तप्तचामीकराभाय हरये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ।।21।।
नाशयत्येष वै भूतं तमेष सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।।22।।
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ।।23।।
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ।।24।।
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ।।25।।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्यति ।।26।।
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ।।27।।
एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।।28।।
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।।29।।
रावणं प्रेक्ष्य हृष्टात्मा जयार्थ समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ।।30।।

अथ रविरवदन्निरीक्ष्यरामं मुदितनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।।31।।

==============================================
LYRICS (English)

Tato Yuddha parishraantam, samare chinthaya sthitam l
Raavannam Ca agrato drssttva yuddhaaya samupasthitam ll 1 ll

Daivataish Ca Sam Aagamya drassttum Abhyaaagato Rannam l
Upaagamya Abraviid Raamam Agastyo Bhagavaan Rishi hi  ll2ll

Raama Raama Mahaa baaho shrunu guhyam sanaatanam l
Yena sarvaan ariin vatsa samare vijayaissyashi  ll3ll

Aadityam Hridayam punnyam sarva shatru Vinashanam l
Jaya vaham Japen nityam Akshayyam paramam shivam  ll4ll

Sarva manggala maangalyam sarva paapa pranaashanam  l
Chintha shoka prashamanam Aayur Vardhanam uttamam ll5ll

Rashmimantam samudyantam deva Asura Namaskrtam l
Puujayasva vivasantam Bhaaskaram Bhuvaneshwaram ll6ll

Sarva devatmako essah Tejasvii Rashmi Bhaavanah l
Essa deva Asura Ganaan Lokaan paati Gabhastibhih  ll7ll

Essa Brahmaa Ca Vishnnush Ca shivah skanda prajaapathih  l
Maahendro dhanadah kaalo yamas somo Hy Apaam patih  ll8ll

Pitaro vasavas saadhyaah Hy ashvinau Maruto Manuh l
Vaayur vahnih praaja praana rutu kartaa prabhakarah  ll9ll

Aadityaa savitaa suuryah khagah puussa Gabhastimaan  l
Suuvarna sadrsho Bhaanur Hiranyaa reto Divaakarah  ll10ll

Harid ashvas Sahasra arcis sapta saptir mariicimaan l
Timiro Unmathanash shambhus tvassttaa maartaandda Amshumaan ll11ll

Hiranyaa garbash shishiras tapano bhaaskaro ravih  l
Agni garbhash aditeh putrah shangakash shishira naashanah ll 12ll

Vyoma naathas tamo bhedii rig yajus saama paaragah l
Ghana vrssttir Apaam Mitro vindhya viithii plavanggamah ll 13ll

Aatapii mandali mrtyuh pinggalas sarva taapanah l
Kavir vishvo mahaa tejaah raktas sarva bhavo udbhavah  ll14ll

Nakshatraa graha taaraanaam adhipo vishwa Bhaavanah l
Tejasaam api Tejasvii dvaadashaa atman Namo stu te ll15ll

Namah Puurvaya giraye Paschimaaya adraye Namah l
Jyotirgannaanaam paataye Dina adhipataye Namah  ll16ll

Jayaya Jaya Bhadraaya Hary Ashvaaya Namo Namah l
Namo Namas Sahasra Amsho Aadityaaya Namo Namah ll 17ll

Nama ugraya viiraya sharaanggaaya Namo Namah l
Namah Padma-Prabhodhaaya Maartannddaaya Namo Namah  ll18ll

Brahme shaana acyute shaaya suurya Aditya varchase l
 Bhasvaate sarva bhakshaaya raudraaya vapushe Namah ll19ll

Tamo ghnaaya hima ghnaaya shatru ghnaaya Amita atmane l
Krtaghna ghnaaya devaaya jyotissam pataye Namah ll20ll

Tapta caamiikara abhaaya vahnaye vishva karmanne l
Namas tamo abhinighnaaya rucaye loka saakssine ll21ll

Naashayati essa Vai bhutam tad eva srjati prabhuh l
Paayatyi essa tapaty essa varssaty essa Gabhastibhih ll22ll

Essa suptessu jaagarti bhuutessu parinisstthitah l
Essa Cai VA agnihotram Ca phalam Cai va agnihotrinaam ll23ll

Vedaash ca kratavash cai va kratuunaam phalam eva ca l
Yaani krtyaani lokessu sarva essa ravih prabhuh  ll24ll

Enam aapatsu krcchressu kaantaressu bhayessu ca l
Kiirtayan purussah kashcin Na avasiidati Raaghavah  ll25ll

Puujayasvai Enam ekaagro deva devam jagatpatim l
Etat tri gunnitam japtvaa yuddhessu vijayaissyashi  ll26ll

Asmin kssanne Mahaa baaho Raavannam tvam vadhissyasi l
Evam uktvaa tato Agastyo jagaama Ca yatha aagatham  ll27ll

Etac chrutvaa Mahaa tejaah Nasstta shoko Abhavat tadaa l
Dhaarayaamaasa supriito Raaghavah prayata atmavaan ll28ll

Aadityam prekssya japtvaa tu param harssam Avaaptavaan l
Trir aacamya shucir bhuutvaa Dhanur aadhaaya viiryavaan  ll29ll

Raavannam prekssya hrsstta aatmaa yuddhaaya Sam upaagamat l
Sarva yatnena mahataa vadhe tasya dhruto Abhavat ll30ll

Atha ravir avadan niriikssya Raamam muditha manaah paramam prahrssyamaannah l
Nishi Cara Pati samkssayam viditvaa sura ganna madhyagato vacas tvare ti ll31ll

BHANO BASKARA MAARTHANDA CHANDA RASMAI DIVAKARA
AYUR AROGYA AISHWARYAM VIDHYAAM DEHI NAMOSTUTE

============================================


The most powerful prayer in praise of Surya, the Sun God. Given to him by Agastya Rishi, it was recited by Lord Rama before his battle with Ravan.

LYRICS (English)

tato yuddhaparishrantam samare chintaya sthitam |
raavanam chaagrato dhrishtvaa yuddhaaya samupasthitam | 1 |

devataishcha samaagamya drishtumabhyaagato ranam |
upagamyaabraveed ramamagastyo bhagavaanstadaa | 2 |

rama rama mahaa baaho shrinu guhyam sanaatanam |
yena sarvaanareen vatsa samare vijayayishyase | 3 |

aaditya hridayam punyam, sarvashatru vinaashanam |
jayaavaham japam nityamakshayam paramam shivam | 4 |

=============================================



No comments