Breaking News

॥ तारा प्रत्यञ्गिराकवचम् ॥ ǁtārā pratyañgirākavacam ǁ


॥ तारा प्रत्यञ्गिराकवचम् ॥
ǁtārā pratyañgirākavacam ǁ 

ॐ प्रत्यञ्गिरायै नमः
ōṃ pratyañgirāyai namaḥ

ईश्वर उवाच –
īśvara uvāca –

ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।
हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १॥
ōṃ tārāyāḥ stambhinī dēvī mōhinī kṣōbhinī tathā ǀ
hastinī bhrāminī raudrī saṃhāraṇyāpi tāriṇī ǁ 1 ǁ

शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
धारिता साधकेन्द्रेण सर्व्वशत्रु निवारिणी ॥ २॥
śaktayōhaṣṭau kramādētā śatrupakṣē niyōjitāḥ ǀ
dhāritā sādhakēndrēṇa sarvvaśatru nivāriṇī ǁ 2 ǁ

ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३॥
ōṃ stambhinī strēṃ strēṃ mama śatrun stambhaya stambhaya ǁ 3 ǁ

ॐ क्षोभिनी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥ ४॥
ōṃ kṣōbhinī strēṃ strēṃ mama śatrun kṣōbhaya kṣōbhaya ǁ 4 ǁ

ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन् मोहय मोहय ॥ ५॥
ōṃ mōhinī strēṃ strēṃ mama śatrun mōhaya mōhaya ǁ 5 ǁ

ॐ जृम्भिनी स्त्रें स्त्रें मम शत्रुन् जृम्भय जृम्भय ॥ ६॥
ōṃ jṛmbhinī strēṃ strēṃ mama śatrun jṛmbhaya jṛmbhaya ǁ 6 ǁ

ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन् भ्रामय भ्रामय ॥ ७॥
ōṃ bhrāminī strēṃ strēṃ mama śatrun bhrāmaya bhrāmaya ǁ 7 ǁ

ॐ रौद्री स्त्रें स्त्रें मम शत्रुन् सन्तापय सन्तापय ॥ ८॥
ōṃ raudrī strēṃ strēṃ mama śatrun santāpaya santāpaya ǁ 8 ǁ

ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन् संहारय संहारय ॥ ९॥
ōṃ saṃhāriṇī strēṃ strēṃ mama śatrun saṃhāraya saṃhāraya ǁ 9 ǁ

ॐ तारिणी स्त्रें स्त्रें सर्व्वपद्भ्यः सर्व्वभूतेभ्यः सर्व्वत्र रक्ष रक्ष मां स्वाहा ॥ १०॥
ōṃ tāriṇī strēṃ strēṃ sarvvapadbhyaḥ sarvvabhūtēbhyaḥ sarvvatra rakṣa rakṣa māṃ
svāhā ǁ 10 ǁ

य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् ।
स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रुन् न संशयः ॥ ११॥
ya imāṃ dhārayēt vidyāṃ trisandhyaṃ vāpi yaḥ paṭhēt ǀ
sa duḥkhaṃ dūratastyaktvā hyanyācchtrun na saṃśayaḥ ǁ 11 ǁ

रणे राजकुले दुर्गे महाभये विपत्तिषु ।
विद्या प्रत्यञ्गिरा ह्येषा सर्व्वतो रक्षयेन्नरं ॥ १२॥
raṇē rājakulē durgē mahābhayē vipattiṣu ǀ
vidyā pratyañgirā hyēṣā sarvvatō rakṣayēnnaraṃ ǁ 12 ǁ

अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।
मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीं ।
अचिरे नैव तस्यासन् करस्था सर्व्वसिद्धयः 
ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३॥
anayā vidyayā rakṣāṃ kṛtvā yastu paṭhēt sudhī ǀ
mantrākṣaramapi dhyāyan cintayēt nīlasarasvatīṃ ǀ
acirē naiva tasyāsan karasthā sarvvasiddhayaḥ
ōṃ hrīṃ ugratārāyai nīlasarasvatyai namaḥ ǁ 13 ǁ

इमं स्तवं धीयानो नित्यं धारयेन्नरः ।
सर्व्वतः सुखमाप्नोति सर्व्वत्रजयमाप्नुयात् ॥ १४॥
imaṃ stavaṃ dhīyānō nityaṃ dhārayēnnaraḥ ǀ
sarvvataḥ sukhamāpnōti sarvvatrajayamāpnuyāt ǁ 14ǁ

नक्कापि भयमाप्नोति सर्व्वत्रसुखमाप्नुयात् ॥ १५॥
nakkāpi bhayamāpnōti sarvvatrasukhamāpnuyāt ǁ 15ǁ

इति रुद्रयामले श्रीमदुग्रतराया प्रत्यञ्गिरा कवचं समाप्तम् ॥
iti rudrayāmalē śrīmadugratarāyā pratyañgirā kavacaṃ samāptam ǁ
===============================================


shreemad akalanka paripoorNa shashikoTi 
shreedhara manohara saTaapaTalakaanta | 
paalaya krupaalaya bhavaambudhi nimagnam 
daityavarakaala narasimha narasimha || 1 || 

paada kamalaavanata paataki janaanaam 
paataka davaanala patatri varaketo | 
bhaavana paraayaNa bhavaarti harayaa maam 
paahi krupayaiva narasimha narasimha || 2 || 

tunga nakha-pankti-daLitaasuravaraasruk 
panka nava kunkuma vipankila mahoraha | 
panDita nidhaana kamalaalaya namaste 
pankaja nishaNNa narasimha narasimha || 3 || 

maulishu vibhooshaNam ivaa maravaraaNaam 
yogihrudayeshu cha shirassu nigamaanaam | 
raajad aravinda ruchiran padayugan te 
dehi mama moordhni narasimha narasimha || 4 || 

vaarija vilochana mad antima dashaayaam 
klesha vivasheekruta samasta karaNaayaam | 
ehi ramayaa saha sharaNya vihagaanaam 



No comments