Breaking News

Mantra for recieving grace of lord Narsimha and for victory over "enemies


Mantra in Sanskrit: 
ॐ आ: ह्रौं क्षौं हुं तीक्ष्णदंष्ट्राय उग्राय भीमाय स्तम्भ पुरुषाय श्री नरसिंह आ: ह्रौं क्षौं हुं. 

English transliteration of the mantra:
"Om Aah Hraum Kshaum Hum Teekshna-Dantshtraya Ugraya Bheemaya Stambh-Purushaya Shri Narsimha Aah Hraum Kshaum Hum"

By tradition, this mantra is recited for obtaining the grace of lord Narsimha and for victory over "enemies". This is a Kaula mantra, therefore please obtain proper initiation before commencing the mantra practice.

To the best of my knowledge, copyright of this mantra is with Kaulantak Peeth. In this video the mantra is recited by KaulantakNath.

===============================================
sarvasya buddhi-rupena janasya hrdi samsthite
svargapavargade devi naraya, ni namostute
kalakasthadirupena parinama-pradayini
visvasyoparatau saktyai narayaoi namo stute
sarva-mangala-mangalye sive sarvartha-sadhike
saranye tryambake gauri narayani namo stute
srsti-sthiti-vinasanam sakti bhute sanatani
gunasraye gunamaye narayani namo stute
saranagata-dinarta-paritrana-parayane
sarvasvarti-hare devi narayani namo stute
hamsa-yukta-vimana-sthe brahmam rupa-dharini
kausambhah ksarike devi narayani namo stute
trisula-candrahi-dhare maha-vrsabha-vahini
mahesvari-svarupena narayani namo stute
mayura-kukkuta-vrte maha-sakti-dhare naghe
kaumari rupa-samsthane narayani namo stute
sankha-cakra-gadasarnga-grhita-paramayudhe
prasida vaisnavi-rupe narayani namo stute
grhitogra-mahacakre danstroddhrta-vasundhare
varaha-rupini sive narayani namo stute
nrsimha rupenogrena hantum daityan krtodyame
trailokya-trana-sahite narayani namo stute
kiritini mahavajre sahasra-nayanojjvale
vrtra-prana-hare caindri narayani namo stute
siva duti-svarupena hata-daitya-mahabale
ghora-rupe maharave narayani namo stute
damstra-karala-vadane siromala-vibhusane
camunde munda-mathane narayani namo stute
laksmi lajje mahavidye sraddhe pusti-svradhe dhruve
maharatri maha vidye narayani namo stute
medhe sarasvati vare bhuti babhravi tamasi
niyate tvam prasidese narayani namo stute

==============================================

No comments