Breaking News

Dhyana Mantras from Surya Upasana



Dhyana Mantras from Surya Upasana

LYRICS (English):

Om aadityaaya namah
yam brahma-varunendra-rudra-marutah stunvanti divyaih stavair
vedaih saanga-pada-kramopanishadair-gaayanti yam saamagaah |
dhyaanaavasthitatad-gatena manasaa pashyanti yam yogino
yasyaantam na viduh suraasura-ganaa devaaya tasmai namah ||1||

Om aadityaaya namah
moortitve parikalpitaha shasha bhrito vartmaa-punarjanmanaa
maatmetyaatma vidaam kratushcha yajataam bhartaamara jyotishaam |
lokaanaam pralayodbhava-sthiti vibhuh chaanekadhaayah shrutau
vaacham nah-sadadaatvaneka kiranah trailokyadeepo ravih ||2||

Om aadityaaya namah
bhaasvaankaashyapa-gotrajo runaruchir-yah sinharaasheeshvarah
shat-tristho dasha shobhanogurushashi bhaumeshu mitram sadaa |
shukro mandirapu-kalingajanitah chaagneeshvaro devate
madhye vartulapoorva-digdinakarah kuryaat sada mangalam ||3||


LYRICS (Sanskrit):

ॐ आदित्याय नमः
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै 
र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो 
यस्यान्तं न विदुः सुरासुरगणाः देवाय तस्मै नमः ||१||

ॐ आदित्याय नमः
मूर्तित्वे परिकल्पितः शश भृतो वर्त्मापुनर्जन्मना
मात्मेत्यात्म विदां क्रतुश्च यजतां भर्तामर ज्योतिषाम् |
लोकानां प्रलयोद्भवस्थिति विभुः चानेकधायः श्रुतौ 
वाचं नःसददात्वनेक किरणः त्रैलोक्यदीपो रविः ||२||

ॐ आदित्याय नमः
भास्वान्काश्यपगोत्रजो रुणरुचिर्य: सिंहराशीश्वर:
षट्त्रिस्थो दश शोभनोगुरुशशी भौमेषु मित्रं सदा।
शुक्रो मन्दरिपुकलिंगजनितः चाग्नीश्वरो देवते
मध्ये वर्तुलपूर्वदिग्दिनकर: कुर्यात् सदा मंङ्गलम्।।३।।

==============================================
Lord Surya Prayer (श्री सूर्यमण्डलाष्टकम्)

LYRICS (English):

namah savitre jagadekachakshushe jagatprasootee sthiti naasha hetave |
trayeemayaaya trigunaatma dhaarine viranchi naaraayana shankaraatmane ||1||

yanmandalam deeptikaram vishaalam ratnaprabham teevramanaadi roopam |
daaridrya dukhakshayakaaranan cha punaatu maam tatsaviturvarenyam ||2||

yanmandalam deva ganaih supoojitam vipraih stutam bhaavanamukti kovidam |
tam devadevam pranamaami sooryam punaatu maam tatsaviturvarenyam ||3||

yanmandalam gyaana ghanam tvagamyam trailokya poojyam trigunaatma roopam|
samasta tejomaya divyaroopam punaatu maam tatsaviturvarenyam ||4||

yanmandalam goodhamati prabodham dharmasya vriddhim kurute janaanaam |
yatsarva paapa kshayakaaranan cha punaatu maam tatsaviturvarenyam ||5||

yanmandalam vyaadhi vinaasha daksham yadrigyajuh saamasu samprageetam |
prakaashitam yena cha bhoorbhuvah svah punaatu maam tatsaviturvarenyam ||6||

yanmandalam vedavido vadanti gaayanti yachchaarana siddha sanghaah |
yadyogino yogajushhaam cha sanghaah punaatu maam tatsaviturvarenyam ||7||

yanmandalam sarvajaneshhu poojitam jyotishchakuryaadiha martyaloke |
yatkaalakalpa kshayakaaranan cha punaatu maam tatsaviturvarenyam ||8||

yanmandalam vishvasrijaam prasiddha mutpattirakshaa pralaya pragalbham |
yasminjagatsamharate-akhilan cha punaatu maam tatsaviturvarenyam ||9||

yanmandalam sarvagatasya vishhnoraatmaa param dhaama vishuddhatattvam |
sookshmaantarairyogapathaanugamyam punaatu maam tatsaviturvarenyam ||10||

yanmandalam vedavido vadanti gaayanti yachchaaranasiddha sanghaah |
yanmandalam vedavidah smaranti punaatu maam tatsaviturvarenyam ||11||

yanmandalam vedavidopageetam yadyoginaam yoga pathaanugamyam |
tatsarva vedam pranamaami sooryam punaatu maam tatsaviturvarenyam ||12||
=============================================

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥
Aadi-Deva Namastubhyam Prasiida Mama Bhaaskara |
Divaakara Namastubhyam Prabhaakara Namostu Te ||1||

Meaning:
1.1: (Salutations to Sri Suryadeva) My Salutationsto You O Adideva (the first God), Please begracious to me O Bhaskara (the Shining One),
1.2: My Salutations to You, O Divakara (the maker of the Day), and again Salutations to You, O Prabhakara (the maker of Light).
2.
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
Sapta-Ashva-Ratham-Aaruuddham Pracannddam Kashyapa-[A]atmajam |
Shveta-Padma-Dharam Devam Tam Suuryam Prannamaamy[i]-Aham ||2||

Meaning:
2.1: (Salutations to Sri Suryadeva) You aremounted on a Chariot driven by seven Horses, You are excessively Energetic and the Son of sage Kashyapa,
2.2: You are the Deva Who holds a White Lotus(in Your Hand); I Salute You, O Suryadeva.
3.
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
Lohitam Ratham-Aaruuddham Sarva-Loka-Pitaamaham |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy[i]-Aham ||3||

Meaning:
3.1: (Salutations to Sri Suryadeva) You areReddish in colour, and mounted on a Chariot; You are the Grandfather of all persons (being the Adideva, the first God),
3.2: You are the Deva Who removes great Sinsfrom our minds (by Your Illumination); I SaluteYou, O Suryadeva.
4.
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
Trai-Gunnyam Ca Mahaa-Shuuram Brahma-Vissnnu-Maheshvaram |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy[i]-Aham ||4||

Meaning:
4.1: (Salutations to Sri Suryadeva) You are theHeroic One having the Three Gunas of Brahma,Vishnu and Maheswara (i.e. Qualities of Creation, Sustenance and Dissolution),
4.2: You are the Deva Who removes great Sinsfrom our minds (by Your Illumination); I saluteYou, O Suryadeva.
5.
बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
Brmhitam Tejah-Pun.jam Ca Vaayum-Aakaashame[a-I]va Ca |
Prabhum Ca Sarva-Lokaanaam Tam Suuryam Prannamaamy[i]-Aham ||5||

Meaning:
5.1: (Salutations to Sri Suryadeva) You are a massively Enlarged Mass of Fiery Energy, which (i.e. that energy) pervades everywhere like Vayu(Air) and Akasha (Sky),
5.2: You are the Lord of all the Worlds, I saluteYou, O Suryadeva.
6.
बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
Bandhuka-Pusspa-Sangkaasham Haara-Kunnddala-Bhuussitam |
Eka-Cakra-Dharam Devam Tam Suuryam Prannamaamy[i]-Aham ||6||

Meaning:
6.1: (Salutations to Sri Suryadeva) You appearbeautiful like a Red Hibiscus Flower and You areadorned with Garland and Ear-Rings,
6.2: You are the Deva Who holds a Discus in oneHand; I salute You, O Suryadeva.
7.
तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
Tam Suuryam Jagat-Kartaaram Mahaa-Tejah Pradiipanam |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy[i]-Aham ||7||

Meaning:
7.1: (Salutations to Sri Suryadeva) You, OSuryadeva are the Agent behind the World (i.e. Who gives energy for action to everyone), Youenliven others with great Energy (and thus imparting the ability to work),
7.2: You are the Deva Who removes great Sinsfrom our minds (by Your Illumination); I saluteYou, O Suryadeva.

8.
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥
Tam Suuryam Jagataam Naatham Jnyaana-Vijnyaana-Mokssadam |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy[i]-Aham ||8||

Meaning:
8.1: (Salutations to Sri Suryadeva) You, OSuryadeva are the Lord of the World, Who grants Understanding and Knowledge which leads toLiberation,
8.2: You are the Deva Who removes great Sinsfrom our minds (by Your Illumination); I saluteYou, O Suryadeva.
==============================================

Powerful Mantra of Surya Mantra -
 Surya Ashtakam With Lyrics || 

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥
Adideva Namastubhyam Praseeda Mama Bhaskara 
Dhivakara Namastubhyam Prabhakara Namostute ||1|

सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
Saptasva Rathamaarudham Pracamdham Kasyapatmajam 
Swetapadmadharam Devam Tam Sooryam Pranamaamyaham ||2||

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥

Lohitam Rathamarudham Sarvaloka Pitamaham 
Mahapapaharam Devam Tam Suryam Pranamamyaham ||3|

त्रैगुण्यश्च महाशूरं ब्रह्माविष्णु महेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥

Treigunyam Cha Mahasuram Brahma Vishnu Maheswaram 
Mahapapaharam Devam Tam Suryam Pranamamyaham ||4|

बृह्मितं तेजःपुञ्जञ्च वायुराकाशमेव च ।
प्रभुत्वं सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥

Brmhitam Tejasampumjam Vayurakasa Mevaca Prabhustvam 
Sarvalokanam Tam Suryam Pranamamyaham ||5|

बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥

Bamdhukapushpa Samkasam Harakumdala Bhushitam 
Ekacakra Dharam Devam Tam Suryam Pranamamyaham ||6|

तं सूर्यं लोककर्तारं महा तेजः प्रदीपनम् ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥

Viswesam Viswakartaram Mahatejaha Pradipanam 
Mahapapaharam Devam Tam Suryam Pranamamyaham ||7||


तं सूर्यं जगतां नाथं ज्ञानप्रकाशमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥

Tam suryam Jagatamnatham, gyana prakasha mokshadam,
Mahapapaharam Devam Tam Suryam Pranamamyaham ||8||



=============================================

No comments