Breaking News

शिवषडक्षर स्तोत्रम्



शिवषडक्षर स्तोत्रम्
========================================================================
नमश्चण्डिकायै
मार्कण्डेय उवाच
LYRICS (Sanskrit)

विशुद्ध ज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे श्रेयःप्राप्ति निमित्ताय नमः सोमार्थधारिणे ॥१॥

सर्वमेत द्विजानीयान्मन्त्राणामपि कीलकम् सोऽपि क्षेममवाप्नोतिसततं जाप्य तत्परः॥२॥


ऒंकारं बिंदुसंयुक्तं नित्यंध्यायंति योगिन कामदं मोक्षदंचैव "ऒं" काराय नमोनमः-1
नमंति ऋषयो देवानमन्त्यप्सरसां गणाः नरानमंति देवेशं "" काराय नमो नमः-2
महादेवं महात्मानं महाध्यानंपरायणम महापापहरं देवं "" काराय नमो नमः-3
शिवं शांतंजगन्नाथं लोकानुग्रहकारकम शिवमेकपदं नित्यं "शि" काराय नमोनमः-4
वाहनं वृषभो यस्यवासुकिः कंठभूषणम वामे शक्तिधरंवेदं "" काराय नमोनमः-5
यत्र तत्रस्थितो देवः सर्वव्यापीमहेश्वरः यो गुरुःसर्वदेवानां "" काराय नमोनमः-6
षडक्षरमिदं स्तोत्रं यःपठेच्च्हिवसंनिधौ शिवलोकमवाप्नोति शिवेन सह मोदते-7
इति श्रीरुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं संपूर्णम ll
------------------------------------------------------------------------

No comments